Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वहमान (Samskrit Shabdroop - वहमान)

वहमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावहमानम्वहमानेवहमानानि
द्वितीया (to)वहमानम्वहमानेवहमानानि
तृतीया (by/with/through)वहमानेनवहमानाभ्याम्वहमानैः
चतुर्थी (to/for)वहमानायवहमानाभ्याम्वहमानेभ्यः
पञ्चमी (from)वहमानात् / वहमानाद्वहमानाभ्याम्वहमानेभ्यः
षष्ठी (of/'s)वहमानस्यवहमानयोःवहमानानाम्
सप्तमी (in/on/at/among)वहमानेवहमानयोःवहमानेषु
सम्बोधनम् (O!)हे वहमान !हे वहमाने !हे वहमानानि !