संस्कृत शब्दरूप - वहमान (Samskrit Shabdroop - वहमान)

वहमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वहमानम्

वहमाने

वहमानानि

द्वितीया

वहमानम्

वहमाने

वहमानानि

तृतीया

वहमानेन

वहमानाभ्याम्

वहमानैः

चतुर्थी

वहमानाय

वहमानाभ्याम्

वहमानेभ्यः

पञ्चमी

वहमानात् / वहमानाद्

वहमानाभ्याम्

वहमानेभ्यः

षष्ठी

वहमानस्य

वहमानयोः

वहमानानाम्

सप्तमी

वहमाने

वहमानयोः

वहमानेषु

सम्बोधनम्

हे वहमान !

हे वहमाने !

हे वहमानानि !