Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वहनीय (Samskrit Shabdroop - वहनीय)

वहनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावहनीयम्वहनीयेवहनीयानि
द्वितीया (to)वहनीयम्वहनीयेवहनीयानि
तृतीया (by/with/through)वहनीयेनवहनीयाभ्याम्वहनीयैः
चतुर्थी (to/for)वहनीयायवहनीयाभ्याम्वहनीयेभ्यः
पञ्चमी (from)वहनीयात् / वहनीयाद्वहनीयाभ्याम्वहनीयेभ्यः
षष्ठी (of/'s)वहनीयस्यवहनीययोःवहनीयानाम्
सप्तमी (in/on/at/among)वहनीयेवहनीययोःवहनीयेषु
सम्बोधनम् (O!)हे वहनीय !हे वहनीये !हे वहनीयानि !