संस्कृत शब्दरूप - वहनीय (Samskrit Shabdroop - वहनीय)
वहनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वहनीयम् | वहनीये | वहनीयानि |
द्वितीया (to) | वहनीयम् | वहनीये | वहनीयानि |
तृतीया (by/with/through) | वहनीयेन | वहनीयाभ्याम् | वहनीयैः |
चतुर्थी (to/for) | वहनीयाय | वहनीयाभ्याम् | वहनीयेभ्यः |
पञ्चमी (from) | वहनीयात् / वहनीयाद् | वहनीयाभ्याम् | वहनीयेभ्यः |
षष्ठी (of/'s) | वहनीयस्य | वहनीययोः | वहनीयानाम् |
सप्तमी (in/on/at/among) | वहनीये | वहनीययोः | वहनीयेषु |
सम्बोधनम् (O!) | हे वहनीय ! | हे वहनीये ! | हे वहनीयानि ! |