संस्कृत शब्दरूप - वहनीय (Samskrit Shabdroop - वहनीय)

वहनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वहनीयम्

वहनीये

वहनीयानि

द्वितीया

वहनीयम्

वहनीये

वहनीयानि

तृतीया

वहनीयेन

वहनीयाभ्याम्

वहनीयैः

चतुर्थी

वहनीयाय

वहनीयाभ्याम्

वहनीयेभ्यः

पञ्चमी

वहनीयात् / वहनीयाद्

वहनीयाभ्याम्

वहनीयेभ्यः

षष्ठी

वहनीयस्य

वहनीययोः

वहनीयानाम्

सप्तमी

वहनीये

वहनीययोः

वहनीयेषु

सम्बोधनम्

हे वहनीय !

हे वहनीये !

हे वहनीयानि !