Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वहन (Samskrit Shabdroop - वहन)

वहन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावहनम्वहनेवहनानि
द्वितीया (to)वहनम्वहनेवहनानि
तृतीया (by/with/through)वहनेनवहनाभ्याम्वहनैः
चतुर्थी (to/for)वहनायवहनाभ्याम्वहनेभ्यः
पञ्चमी (from)वहनात् / वहनाद्वहनाभ्याम्वहनेभ्यः
षष्ठी (of/'s)वहनस्यवहनयोःवहनानाम्
सप्तमी (in/on/at/among)वहनेवहनयोःवहनेषु
सम्बोधनम् (O!)हे वहन !हे वहने !हे वहनानि !