Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वधू (Samskrit Shabdroop - वधू)

वधू

ऊकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावधूःवध्वौवध्वः
द्वितीया (to)वधूम्वध्वौवधूः
तृतीया (by/with/through)वध्वावधूभ्याम्वधूभिः
चतुर्थी (to/for)वध्वैवधूभ्याम्वधूभ्यः
पञ्चमी (from)वध्वाःवधूभ्याम्वधूभ्यः
षष्ठी (of/'s)वध्वाःवध्वोःवधूनाम्
सप्तमी (in/on/at/among)वध्वाम्वध्वोःवधूषु
सम्बोधनम् (O!)हे वधु !हे वध्वौ !हे वध्वः !