Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - स्त्री (Samskrit Shabdroop - स्त्री)

स्त्री

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्त्रीस्त्रियौस्त्रियः
द्वितीया (to)स्त्रियम् / स्त्रीम्स्त्रियौस्त्रियः / स्त्रीः
तृतीया (by/with/through)स्त्रियास्त्रीभ्याम्स्त्रीभिः
चतुर्थी (to/for)स्त्रियैस्त्रीभ्याम्स्त्रीभ्यः
पञ्चमी (from)स्त्रियाःस्त्रीभ्याम्स्त्रीभ्यः
षष्ठी (of/'s)स्त्रियाःस्त्रियोःस्त्रीणाम्
सप्तमी (in/on/at/among)स्त्रियाम्स्त्रियोःस्त्रीषु
सम्बोधनम् (O!)हे स्त्रि !हे स्त्रियौ !हे स्त्रियः !