संस्कृत शब्दरूप - स्त्री (Samskrit Shabdroop - स्त्री)

स्त्री

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

स्त्री

स्त्रियौ

स्त्रियः

द्वितीया

स्त्रियम् / स्त्रीम्

स्त्रियौ

स्त्रियः / स्त्रीः

तृतीया

स्त्रिया

स्त्रीभ्याम्

स्त्रीभिः

चतुर्थी

स्त्रियै

स्त्रीभ्याम्

स्त्रीभ्यः

पञ्चमी

स्त्रियाः

स्त्रीभ्याम्

स्त्रीभ्यः

षष्ठी

स्त्रियाः

स्त्रियोः

स्त्रीणाम्

सप्तमी

स्त्रियाम्

स्त्रियोः

स्त्रीषु

सम्बोधनम्

हे स्त्रि !

हे स्त्रियौ !

हे स्त्रियः !