Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मधु (Samskrit Shabdroop - मधु)

मधु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामधुमधुनीमधूनि
द्वितीया (to)मधुमधुनीमधूनि
तृतीया (by/with/through)मधुनामधुभ्याम्मधुभिः
चतुर्थी (to/for)मधुनेमधुभ्याम्मधुभ्यः
पञ्चमी (from)मधुनःमधुभ्याम्मधुभ्यः
षष्ठी (of/'s)मधुनःमधुनोःमधूनाम्
सप्तमी (in/on/at/among)मधुनिमधुनोःमधुषु
सम्बोधनम् (O!)हे मधु ! / हे मधो !हे मधुनी !हे मधूनि !