संस्कृत शब्दरूप - वाङ्मय (Samskrit Shabdroop - वाङ्मय)

वाङ्मय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाङ्मयम्

वाङ्मये

वाङ्मयानि

द्वितीया

वाङ्मयम्

वाङ्मये

वाङ्मयानि

तृतीया

वाङ्मयेन

वाङ्मयाभ्याम्

वाङ्मयैः

चतुर्थी

वाङ्मयाय

वाङ्मयाभ्याम्

वाङ्मयेभ्यः

पञ्चमी

वाङ्मयात् / वाङ्मयाद्

वाङ्मयाभ्याम्

वाङ्मयेभ्यः

षष्ठी

वाङ्मयस्य

वाङ्मययोः

वाङ्मयानाम्

सप्तमी

वाङ्मये

वाङ्मययोः

वाङ्मयेषु

सम्बोधनम्

हे वाङ्मय !

हे वाङ्मये !

हे वाङ्मयानि !