Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाङ्मय (Samskrit Shabdroop - वाङ्मय)

वाङ्मय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाङ्मयम्वाङ्मयेवाङ्मयानि
द्वितीया (to)वाङ्मयम्वाङ्मयेवाङ्मयानि
तृतीया (by/with/through)वाङ्मयेनवाङ्मयाभ्याम्वाङ्मयैः
चतुर्थी (to/for)वाङ्मयायवाङ्मयाभ्याम्वाङ्मयेभ्यः
पञ्चमी (from)वाङ्मयात् / वाङ्मयाद्वाङ्मयाभ्याम्वाङ्मयेभ्यः
षष्ठी (of/'s)वाङ्मयस्यवाङ्मययोःवाङ्मयानाम्
सप्तमी (in/on/at/among)वाङ्मयेवाङ्मययोःवाङ्मयेषु
सम्बोधनम् (O!)हे वाङ्मय !हे वाङ्मये !हे वाङ्मयानि !