संस्कृत शब्दरूप - वाच (Samskrit Shabdroop - वाच)

वाच

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाचम्

वाचे

वाचानि

द्वितीया

वाचम्

वाचे

वाचानि

तृतीया

वाचेन

वाचाभ्याम्

वाचैः

चतुर्थी

वाचाय

वाचाभ्याम्

वाचेभ्यः

पञ्चमी

वाचात् / वाचाद्

वाचाभ्याम्

वाचेभ्यः

षष्ठी

वाचस्य

वाचयोः

वाचानाम्

सप्तमी

वाचे

वाचयोः

वाचेषु

सम्बोधनम्

हे वाच !

हे वाचे !

हे वाचानि !