Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाच (Samskrit Shabdroop - वाच)

वाच

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाचम्वाचेवाचानि
द्वितीया (to)वाचम्वाचेवाचानि
तृतीया (by/with/through)वाचेनवाचाभ्याम्वाचैः
चतुर्थी (to/for)वाचायवाचाभ्याम्वाचेभ्यः
पञ्चमी (from)वाचात् / वाचाद्वाचाभ्याम्वाचेभ्यः
षष्ठी (of/'s)वाचस्यवाचयोःवाचानाम्
सप्तमी (in/on/at/among)वाचेवाचयोःवाचेषु
सम्बोधनम् (O!)हे वाच !हे वाचे !हे वाचानि !