संस्कृत शब्दरूप - वाङ्क्ष्य (Samskrit Shabdroop - वाङ्क्ष्य)

वाङ्क्ष्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाङ्क्ष्यम्

वाङ्क्ष्ये

वाङ्क्ष्याणि

द्वितीया

वाङ्क्ष्यम्

वाङ्क्ष्ये

वाङ्क्ष्याणि

तृतीया

वाङ्क्ष्येण

वाङ्क्ष्याभ्याम्

वाङ्क्ष्याणि

चतुर्थी

वाङ्क्ष्याय

वाङ्क्ष्याभ्याम्

वाङ्क्ष्येभ्यः

पञ्चमी

वाङ्क्ष्यात् / वाङ्क्ष्याद्

वाङ्क्ष्याभ्याम्

वाङ्क्ष्येभ्यः

षष्ठी

वाङ्क्ष्यस्य

वाङ्क्ष्ययोः

वाङ्क्ष्याणाम्

सप्तमी

वाङ्क्ष्ये

वाङ्क्ष्ययोः

वाङ्क्ष्येषु

सम्बोधनम्

हे वाङ्क्ष्य !

हे वाङ्क्ष्ये !

हे वाङ्क्ष्याणि !