संस्कृत शब्दरूप - वाङ्क्षितव्य (Samskrit Shabdroop - वाङ्क्षितव्य)

वाङ्क्षितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाङ्क्षितव्यम्

वाङ्क्षितव्ये

वाङ्क्षितव्यानि

द्वितीया

वाङ्क्षितव्यम्

वाङ्क्षितव्ये

वाङ्क्षितव्यानि

तृतीया

वाङ्क्षितव्येन

वाङ्क्षितव्याभ्याम्

वाङ्क्षितव्यैः

चतुर्थी

वाङ्क्षितव्याय

वाङ्क्षितव्याभ्याम्

वाङ्क्षितव्येभ्यः

पञ्चमी

वाङ्क्षितव्यात् / वाङ्क्षितव्याद्

वाङ्क्षितव्याभ्याम्

वाङ्क्षितव्येभ्यः

षष्ठी

वाङ्क्षितव्यस्य

वाङ्क्षितव्ययोः

वाङ्क्षितव्यानाम्

सप्तमी

वाङ्क्षितव्ये

वाङ्क्षितव्ययोः

वाङ्क्षितव्येषु

सम्बोधनम्

हे वाङ्क्षितव्य !

हे वाङ्क्षितव्ये !

हे वाङ्क्षितव्यानि !