संस्कृत शब्दरूप - वाङ्क्षित (Samskrit Shabdroop - वाङ्क्षित)

वाङ्क्षित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाङ्क्षितम्

वाङ्क्षिते

वाङ्क्षितानि

द्वितीया

वाङ्क्षितम्

वाङ्क्षिते

वाङ्क्षितानि

तृतीया

वाङ्क्षितेन

वाङ्क्षिताभ्याम्

वाङ्क्षितैः

चतुर्थी

वाङ्क्षिताय

वाङ्क्षिताभ्याम्

वाङ्क्षितेभ्यः

पञ्चमी

वाङ्क्षितात् / वाङ्क्षिताद्

वाङ्क्षिताभ्याम्

वाङ्क्षितेभ्यः

षष्ठी

वाङ्क्षितस्य

वाङ्क्षितयोः

वाङ्क्षितानाम्

सप्तमी

वाङ्क्षिते

वाङ्क्षितयोः

वाङ्क्षितेषु

सम्बोधनम्

हे वाङ्क्षित !

हे वाङ्क्षिते !

हे वाङ्क्षितानि !