संस्कृत शब्दरूप - वाङ्क्षणीय (Samskrit Shabdroop - वाङ्क्षणीय)

वाङ्क्षणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाङ्क्षणीयम्

वाङ्क्षणीये

वाङ्क्षणीयानि

द्वितीया

वाङ्क्षणीयम्

वाङ्क्षणीये

वाङ्क्षणीयानि

तृतीया

वाङ्क्षणीयेन

वाङ्क्षणीयाभ्याम्

वाङ्क्षणीयैः

चतुर्थी

वाङ्क्षणीयाय

वाङ्क्षणीयाभ्याम्

वाङ्क्षणीयेभ्यः

पञ्चमी

वाङ्क्षणीयात् / वाङ्क्षणीयाद्

वाङ्क्षणीयाभ्याम्

वाङ्क्षणीयेभ्यः

षष्ठी

वाङ्क्षणीयस्य

वाङ्क्षणीययोः

वाङ्क्षणीयानाम्

सप्तमी

वाङ्क्षणीये

वाङ्क्षणीययोः

वाङ्क्षणीयेषु

सम्बोधनम्

हे वाङ्क्षणीय !

हे वाङ्क्षणीये !

हे वाङ्क्षणीयानि !