Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाङ्क्षणीय (Samskrit Shabdroop - वाङ्क्षणीय)

वाङ्क्षणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाङ्क्षणीयम्वाङ्क्षणीयेवाङ्क्षणीयानि
द्वितीया (to)वाङ्क्षणीयम्वाङ्क्षणीयेवाङ्क्षणीयानि
तृतीया (by/with/through)वाङ्क्षणीयेनवाङ्क्षणीयाभ्याम्वाङ्क्षणीयैः
चतुर्थी (to/for)वाङ्क्षणीयायवाङ्क्षणीयाभ्याम्वाङ्क्षणीयेभ्यः
पञ्चमी (from)वाङ्क्षणीयात् / वाङ्क्षणीयाद्वाङ्क्षणीयाभ्याम्वाङ्क्षणीयेभ्यः
षष्ठी (of/'s)वाङ्क्षणीयस्यवाङ्क्षणीययोःवाङ्क्षणीयानाम्
सप्तमी (in/on/at/among)वाङ्क्षणीयेवाङ्क्षणीययोःवाङ्क्षणीयेषु
सम्बोधनम् (O!)हे वाङ्क्षणीय !हे वाङ्क्षणीये !हे वाङ्क्षणीयानि !