संस्कृत शब्दरूप - वाङ्क्षणीय (Samskrit Shabdroop - वाङ्क्षणीय)
वाङ्क्षणीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाङ्क्षणीयम् | वाङ्क्षणीये | वाङ्क्षणीयानि |
द्वितीया (to) | वाङ्क्षणीयम् | वाङ्क्षणीये | वाङ्क्षणीयानि |
तृतीया (by/with/through) | वाङ्क्षणीयेन | वाङ्क्षणीयाभ्याम् | वाङ्क्षणीयैः |
चतुर्थी (to/for) | वाङ्क्षणीयाय | वाङ्क्षणीयाभ्याम् | वाङ्क्षणीयेभ्यः |
पञ्चमी (from) | वाङ्क्षणीयात् / वाङ्क्षणीयाद् | वाङ्क्षणीयाभ्याम् | वाङ्क्षणीयेभ्यः |
षष्ठी (of/'s) | वाङ्क्षणीयस्य | वाङ्क्षणीययोः | वाङ्क्षणीयानाम् |
सप्तमी (in/on/at/among) | वाङ्क्षणीये | वाङ्क्षणीययोः | वाङ्क्षणीयेषु |
सम्बोधनम् (O!) | हे वाङ्क्षणीय ! | हे वाङ्क्षणीये ! | हे वाङ्क्षणीयानि ! |