संस्कृत शब्दरूप - वाङ्क्षण (Samskrit Shabdroop - वाङ्क्षण)
वाङ्क्षण
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाङ्क्षणम् | वाङ्क्षणे | वाङ्क्षणानि |
द्वितीया (to) | वाङ्क्षणम् | वाङ्क्षणे | वाङ्क्षणानि |
तृतीया (by/with/through) | वाङ्क्षणेन | वाङ्क्षणाभ्याम् | वाङ्क्षणैः |
चतुर्थी (to/for) | वाङ्क्षणाय | वाङ्क्षणाभ्याम् | वाङ्क्षणेभ्यः |
पञ्चमी (from) | वाङ्क्षणात् / वाङ्क्षणाद् | वाङ्क्षणाभ्याम् | वाङ्क्षणेभ्यः |
षष्ठी (of/'s) | वाङ्क्षणस्य | वाङ्क्षणयोः | वाङ्क्षणानाम् |
सप्तमी (in/on/at/among) | वाङ्क्षणे | वाङ्क्षणयोः | वाङ्क्षणेषु |
सम्बोधनम् (O!) | हे वाङ्क्षण ! | हे वाङ्क्षणे ! | हे वाङ्क्षणानि ! |