संस्कृत शब्दरूप - वाङ्क्षण (Samskrit Shabdroop - वाङ्क्षण)

वाङ्क्षण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाङ्क्षणम्

वाङ्क्षणे

वाङ्क्षणानि

द्वितीया

वाङ्क्षणम्

वाङ्क्षणे

वाङ्क्षणानि

तृतीया

वाङ्क्षणेन

वाङ्क्षणाभ्याम्

वाङ्क्षणैः

चतुर्थी

वाङ्क्षणाय

वाङ्क्षणाभ्याम्

वाङ्क्षणेभ्यः

पञ्चमी

वाङ्क्षणात् / वाङ्क्षणाद्

वाङ्क्षणाभ्याम्

वाङ्क्षणेभ्यः

षष्ठी

वाङ्क्षणस्य

वाङ्क्षणयोः

वाङ्क्षणानाम्

सप्तमी

वाङ्क्षणे

वाङ्क्षणयोः

वाङ्क्षणेषु

सम्बोधनम्

हे वाङ्क्षण !

हे वाङ्क्षणे !

हे वाङ्क्षणानि !