संस्कृत शब्दरूप - वाङ्क्षक (Samskrit Shabdroop - वाङ्क्षक)

वाङ्क्षक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाङ्क्षकम्

वाङ्क्षके

वाङ्क्षकाणि

द्वितीया

वाङ्क्षकम्

वाङ्क्षके

वाङ्क्षकाणि

तृतीया

वाङ्क्षकेण

वाङ्क्षकाभ्याम्

वाङ्क्षकैः

चतुर्थी

वाङ्क्षकाय

वाङ्क्षकाभ्याम्

वाङ्क्षकेभ्यः

पञ्चमी

वाङ्क्षकात् / वाङ्क्षकाद्

वाङ्क्षकाभ्याम्

वाङ्क्षकेभ्यः

षष्ठी

वाङ्क्षकस्य

वाङ्क्षकयोः

वाङ्क्षकाणाम्

सप्तमी

वाङ्क्षके

वाङ्क्षकयोः

वाङ्क्षकेषु

सम्बोधनम्

हे वाङ्क्षक !

हे वाङ्क्षके !

हे वाङ्क्षकाणि !