Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाङ्क्षक (Samskrit Shabdroop - वाङ्क्षक)

वाङ्क्षक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाङ्क्षकम्वाङ्क्षकेवाङ्क्षकाणि
द्वितीया (to)वाङ्क्षकम्वाङ्क्षकेवाङ्क्षकाणि
तृतीया (by/with/through)वाङ्क्षकेणवाङ्क्षकाभ्याम्वाङ्क्षकैः
चतुर्थी (to/for)वाङ्क्षकायवाङ्क्षकाभ्याम्वाङ्क्षकेभ्यः
पञ्चमी (from)वाङ्क्षकात् / वाङ्क्षकाद्वाङ्क्षकाभ्याम्वाङ्क्षकेभ्यः
षष्ठी (of/'s)वाङ्क्षकस्यवाङ्क्षकयोःवाङ्क्षकाणाम्
सप्तमी (in/on/at/among)वाङ्क्षकेवाङ्क्षकयोःवाङ्क्षकेषु
सम्बोधनम् (O!)हे वाङ्क्षक !हे वाङ्क्षके !हे वाङ्क्षकाणि !