संस्कृत शब्दरूप - वाञ्छ्य (Samskrit Shabdroop - वाञ्छ्य)

वाञ्छ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाञ्छ्यम्

वाञ्छ्ये

वाञ्छ्यानि

द्वितीया

वाञ्छ्यम्

वाञ्छ्ये

वाञ्छ्यानि

तृतीया

वाञ्छ्येन

वाञ्छ्याभ्याम्

वाञ्छ्यैः

चतुर्थी

वाञ्छ्याय

वाञ्छ्याभ्याम्

वाञ्छ्येभ्यः

पञ्चमी

वाञ्छ्यात् / वाञ्छ्याद्

वाञ्छ्याभ्याम्

वाञ्छ्येभ्यः

षष्ठी

वाञ्छ्यस्य

वाञ्छ्ययोः

वाञ्छ्यानाम्

सप्तमी

वाञ्छ्ये

वाञ्छ्ययोः

वाञ्छ्येषु

सम्बोधनम्

हे वाञ्छ्य !

हे वाञ्छ्ये !

हे वाञ्छ्यानि !