Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाञ्छितव्य (Samskrit Shabdroop - वाञ्छितव्य)

वाञ्छितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाञ्छितव्यम्वाञ्छितव्येवाञ्छितव्यानि
द्वितीया (to)वाञ्छितव्यम्वाञ्छितव्येवाञ्छितव्यानि
तृतीया (by/with/through)वाञ्छितव्येनवाञ्छितव्याभ्याम्वाञ्छितव्यैः
चतुर्थी (to/for)वाञ्छितव्यायवाञ्छितव्याभ्याम्वाञ्छितव्येभ्यः
पञ्चमी (from)वाञ्छितव्यात् / वाञ्छितव्याद्वाञ्छितव्याभ्याम्वाञ्छितव्येभ्यः
षष्ठी (of/'s)वाञ्छितव्यस्यवाञ्छितव्ययोःवाञ्छितव्यानाम्
सप्तमी (in/on/at/among)वाञ्छितव्येवाञ्छितव्ययोःवाञ्छितव्येषु
सम्बोधनम् (O!)हे वाञ्छितव्य !हे वाञ्छितव्ये !हे वाञ्छितव्यानि !