संस्कृत शब्दरूप - वाञ्छितव्य (Samskrit Shabdroop - वाञ्छितव्य)

वाञ्छितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाञ्छितव्यम्

वाञ्छितव्ये

वाञ्छितव्यानि

द्वितीया

वाञ्छितव्यम्

वाञ्छितव्ये

वाञ्छितव्यानि

तृतीया

वाञ्छितव्येन

वाञ्छितव्याभ्याम्

वाञ्छितव्यैः

चतुर्थी

वाञ्छितव्याय

वाञ्छितव्याभ्याम्

वाञ्छितव्येभ्यः

पञ्चमी

वाञ्छितव्यात् / वाञ्छितव्याद्

वाञ्छितव्याभ्याम्

वाञ्छितव्येभ्यः

षष्ठी

वाञ्छितव्यस्य

वाञ्छितव्ययोः

वाञ्छितव्यानाम्

सप्तमी

वाञ्छितव्ये

वाञ्छितव्ययोः

वाञ्छितव्येषु

सम्बोधनम्

हे वाञ्छितव्य !

हे वाञ्छितव्ये !

हे वाञ्छितव्यानि !