Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाटक (Samskrit Shabdroop - वाटक)

वाटक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाटकम्वाटकेवाटकानि
द्वितीया (to)वाटकम्वाटकेवाटकानि
तृतीया (by/with/through)वाटकेनवाटकाभ्याम्वाटकैः
चतुर्थी (to/for)वाटकायवाटकाभ्याम्वाटकेभ्यः
पञ्चमी (from)वाटकात् / वाटकाद्वाटकाभ्याम्वाटकेभ्यः
षष्ठी (of/'s)वाटकस्यवाटकयोःवाटकानाम्
सप्तमी (in/on/at/among)वाटकेवाटकयोःवाटकेषु
सम्बोधनम् (O!)हे वाटक !हे वाटके !हे वाटकानि !