संस्कृत शब्दरूप - वाटक (Samskrit Shabdroop - वाटक)

वाटक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाटकम्

वाटके

वाटकानि

द्वितीया

वाटकम्

वाटके

वाटकानि

तृतीया

वाटकेन

वाटकाभ्याम्

वाटकैः

चतुर्थी

वाटकाय

वाटकाभ्याम्

वाटकेभ्यः

पञ्चमी

वाटकात् / वाटकाद्

वाटकाभ्याम्

वाटकेभ्यः

षष्ठी

वाटकस्य

वाटकयोः

वाटकानाम्

सप्तमी

वाटके

वाटकयोः

वाटकेषु

सम्बोधनम्

हे वाटक !

हे वाटके !

हे वाटकानि !