पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वाञ्छित (Samskrit Shabdroop - वाञ्छित)

वाञ्छित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाञ्छितम्वाञ्छितेवाञ्छितानि
द्वितीयावाञ्छितम्वाञ्छितेवाञ्छितानि
तृतीयावाञ्छितेनवाञ्छिताभ्याम्वाञ्छितैः
चतुर्थीवाञ्छितायवाञ्छिताभ्याम्वाञ्छितेभ्यः
पञ्चमीवाञ्छितात् / वाञ्छिताद्वाञ्छिताभ्याम्वाञ्छितेभ्यः
षष्ठीवाञ्छितस्यवाञ्छितयोःवाञ्छितानाम्
सप्तमीवाञ्छितेवाञ्छितयोःवाञ्छितेषु
सम्बोधनम्हे वाञ्छित !हे वाञ्छिते !हे वाञ्छितानि !