संस्कृत शब्दरूप - वाञ्छित (Samskrit Shabdroop - वाञ्छित)

वाञ्छित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाञ्छितम्

वाञ्छिते

वाञ्छितानि

द्वितीया

वाञ्छितम्

वाञ्छिते

वाञ्छितानि

तृतीया

वाञ्छितेन

वाञ्छिताभ्याम्

वाञ्छितैः

चतुर्थी

वाञ्छिताय

वाञ्छिताभ्याम्

वाञ्छितेभ्यः

पञ्चमी

वाञ्छितात् / वाञ्छिताद्

वाञ्छिताभ्याम्

वाञ्छितेभ्यः

षष्ठी

वाञ्छितस्य

वाञ्छितयोः

वाञ्छितानाम्

सप्तमी

वाञ्छिते

वाञ्छितयोः

वाञ्छितेषु

सम्बोधनम्

हे वाञ्छित !

हे वाञ्छिते !

हे वाञ्छितानि !