Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाञ्छित (Samskrit Shabdroop - वाञ्छित)

वाञ्छित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाञ्छितम्वाञ्छितेवाञ्छितानि
द्वितीया (to)वाञ्छितम्वाञ्छितेवाञ्छितानि
तृतीया (by/with/through)वाञ्छितेनवाञ्छिताभ्याम्वाञ्छितैः
चतुर्थी (to/for)वाञ्छितायवाञ्छिताभ्याम्वाञ्छितेभ्यः
पञ्चमी (from)वाञ्छितात् / वाञ्छिताद्वाञ्छिताभ्याम्वाञ्छितेभ्यः
षष्ठी (of/'s)वाञ्छितस्यवाञ्छितयोःवाञ्छितानाम्
सप्तमी (in/on/at/among)वाञ्छितेवाञ्छितयोःवाञ्छितेषु
सम्बोधनम् (O!)हे वाञ्छित !हे वाञ्छिते !हे वाञ्छितानि !