संस्कृत शब्दरूप - वाञ्छनीय (Samskrit Shabdroop - वाञ्छनीय)

वाञ्छनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाञ्छनीयम्

वाञ्छनीये

वाञ्छनीयानि

द्वितीया

वाञ्छनीयम्

वाञ्छनीये

वाञ्छनीयानि

तृतीया

वाञ्छनीयेन

वाञ्छनीयाभ्याम्

वाञ्छनीयैः

चतुर्थी

वाञ्छनीयाय

वाञ्छनीयाभ्याम्

वाञ्छनीयेभ्यः

पञ्चमी

वाञ्छनीयात् / वाञ्छनीयाद्

वाञ्छनीयाभ्याम्

वाञ्छनीयेभ्यः

षष्ठी

वाञ्छनीयस्य

वाञ्छनीययोः

वाञ्छनीयानाम्

सप्तमी

वाञ्छनीये

वाञ्छनीययोः

वाञ्छनीयेषु

सम्बोधनम्

हे वाञ्छनीय !

हे वाञ्छनीये !

हे वाञ्छनीयानि !