संस्कृत शब्दरूप - वाञ्छन (Samskrit Shabdroop - वाञ्छन)

वाञ्छन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाञ्छनम्

वाञ्छने

वाञ्छनानि

द्वितीया

वाञ्छनम्

वाञ्छने

वाञ्छनानि

तृतीया

वाञ्छनेन

वाञ्छनाभ्याम्

वाञ्छनैः

चतुर्थी

वाञ्छनाय

वाञ्छनाभ्याम्

वाञ्छनेभ्यः

पञ्चमी

वाञ्छनात् / वाञ्छनाद्

वाञ्छनाभ्याम्

वाञ्छनेभ्यः

षष्ठी

वाञ्छनस्य

वाञ्छनयोः

वाञ्छनानाम्

सप्तमी

वाञ्छने

वाञ्छनयोः

वाञ्छनेषु

सम्बोधनम्

हे वाञ्छन !

हे वाञ्छने !

हे वाञ्छनानि !