Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाञ्छक (Samskrit Shabdroop - वाञ्छक)

वाञ्छक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाञ्छकम्वाञ्छकेवाञ्छकानि
द्वितीया (to)वाञ्छकम्वाञ्छकेवाञ्छकानि
तृतीया (by/with/through)वाञ्छकेनवाञ्छकाभ्याम्वाञ्छकैः
चतुर्थी (to/for)वाञ्छकायवाञ्छकाभ्याम्वाञ्छकेभ्यः
पञ्चमी (from)वाञ्छकात् / वाञ्छकाद्वाञ्छकाभ्याम्वाञ्छकेभ्यः
षष्ठी (of/'s)वाञ्छकस्यवाञ्छकयोःवाञ्छकानाम्
सप्तमी (in/on/at/among)वाञ्छकेवाञ्छकयोःवाञ्छकेषु
सम्बोधनम् (O!)हे वाञ्छक !हे वाञ्छके !हे वाञ्छकानि !