संस्कृत शब्दरूप - वाञ्छक (Samskrit Shabdroop - वाञ्छक)

वाञ्छक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाञ्छकम्

वाञ्छके

वाञ्छकानि

द्वितीया

वाञ्छकम्

वाञ्छके

वाञ्छकानि

तृतीया

वाञ्छकेन

वाञ्छकाभ्याम्

वाञ्छकैः

चतुर्थी

वाञ्छकाय

वाञ्छकाभ्याम्

वाञ्छकेभ्यः

पञ्चमी

वाञ्छकात् / वाञ्छकाद्

वाञ्छकाभ्याम्

वाञ्छकेभ्यः

षष्ठी

वाञ्छकस्य

वाञ्छकयोः

वाञ्छकानाम्

सप्तमी

वाञ्छके

वाञ्छकयोः

वाञ्छकेषु

सम्बोधनम्

हे वाञ्छक !

हे वाञ्छके !

हे वाञ्छकानि !