Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाञ्छ (Samskrit Shabdroop - वाञ्छ)

वाञ्छ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाञ्छम्वाञ्छेवाञ्छानि
द्वितीया (to)वाञ्छम्वाञ्छेवाञ्छानि
तृतीया (by/with/through)वाञ्छेनवाञ्छाभ्याम्वाञ्छैः
चतुर्थी (to/for)वाञ्छायवाञ्छाभ्याम्वाञ्छेभ्यः
पञ्चमी (from)वाञ्छात् / वाञ्छाद्वाञ्छाभ्याम्वाञ्छेभ्यः
षष्ठी (of/'s)वाञ्छस्यवाञ्छयोःवाञ्छानाम्
सप्तमी (in/on/at/among)वाञ्छेवाञ्छयोःवाञ्छेषु
सम्बोधनम् (O!)हे वाञ्छ !हे वाञ्छे !हे वाञ्छानि !