संस्कृत शब्दरूप - वाञ्छ (Samskrit Shabdroop - वाञ्छ)

वाञ्छ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाञ्छम्

वाञ्छे

वाञ्छानि

द्वितीया

वाञ्छम्

वाञ्छे

वाञ्छानि

तृतीया

वाञ्छेन

वाञ्छाभ्याम्

वाञ्छैः

चतुर्थी

वाञ्छाय

वाञ्छाभ्याम्

वाञ्छेभ्यः

पञ्चमी

वाञ्छात् / वाञ्छाद्

वाञ्छाभ्याम्

वाञ्छेभ्यः

षष्ठी

वाञ्छस्य

वाञ्छयोः

वाञ्छानाम्

सप्तमी

वाञ्छे

वाञ्छयोः

वाञ्छेषु

सम्बोधनम्

हे वाञ्छ !

हे वाञ्छे !

हे वाञ्छानि !