संस्कृत शब्दरूप - वाज्रेय (Samskrit Shabdroop - वाज्रेय)

वाज्रेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाज्रेयम्

वाज्रेये

वाज्रेयाणि

द्वितीया

वाज्रेयम्

वाज्रेये

वाज्रेयाणि

तृतीया

वाज्रेयेण

वाज्रेयाभ्याम्

वाज्रेयैः

चतुर्थी

वाज्रेयाय

वाज्रेयाभ्याम्

वाज्रेयेभ्यः

पञ्चमी

वाज्रेयात् / वाज्रेयाद्

वाज्रेयाभ्याम्

वाज्रेयेभ्यः

षष्ठी

वाज्रेयस्य

वाज्रेययोः

वाज्रेयाणाम्

सप्तमी

वाज्रेये

वाज्रेययोः

वाज्रेयेषु

सम्बोधनम्

हे वाज्रेय !

हे वाज्रेये !

हे वाज्रेयाणि !