Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाज्रेय (Samskrit Shabdroop - वाज्रेय)

वाज्रेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाज्रेयम्वाज्रेयेवाज्रेयाणि
द्वितीया (to)वाज्रेयम्वाज्रेयेवाज्रेयाणि
तृतीया (by/with/through)वाज्रेयेणवाज्रेयाभ्याम्वाज्रेयैः
चतुर्थी (to/for)वाज्रेयायवाज्रेयाभ्याम्वाज्रेयेभ्यः
पञ्चमी (from)वाज्रेयात् / वाज्रेयाद्वाज्रेयाभ्याम्वाज्रेयेभ्यः
षष्ठी (of/'s)वाज्रेयस्यवाज्रेययोःवाज्रेयाणाम्
सप्तमी (in/on/at/among)वाज्रेयेवाज्रेययोःवाज्रेयेषु
सम्बोधनम् (O!)हे वाज्रेय !हे वाज्रेये !हे वाज्रेयाणि !