संस्कृत शब्दरूप - वाय्य (Samskrit Shabdroop - वाय्य)

वाय्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाय्यम्

वाय्ये

वाय्यानि

द्वितीया

वाय्यम्

वाय्ये

वाय्यानि

तृतीया

वाय्येन

वाय्याभ्याम्

वाय्यैः

चतुर्थी

वाय्याय

वाय्याभ्याम्

वाय्येभ्यः

पञ्चमी

वाय्यात् / वाय्याद्

वाय्याभ्याम्

वाय्येभ्यः

षष्ठी

वाय्यस्य

वाय्ययोः

वाय्यानाम्

सप्तमी

वाय्ये

वाय्ययोः

वाय्येषु

सम्बोधनम्

हे वाय्य !

हे वाय्ये !

हे वाय्यानि !