Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वायुदेवत्य (Samskrit Shabdroop - वायुदेवत्य)

वायुदेवत्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावायुदेवत्यम्वायुदेवत्येवायुदेवत्यानि
द्वितीया (to)वायुदेवत्यम्वायुदेवत्येवायुदेवत्यानि
तृतीया (by/with/through)वायुदेवत्येनवायुदेवत्याभ्याम्वायुदेवत्यैः
चतुर्थी (to/for)वायुदेवत्यायवायुदेवत्याभ्याम्वायुदेवत्येभ्यः
पञ्चमी (from)वायुदेवत्यात् / वायुदेवत्याद्वायुदेवत्याभ्याम्वायुदेवत्येभ्यः
षष्ठी (of/'s)वायुदेवत्यस्यवायुदेवत्ययोःवायुदेवत्यानाम्
सप्तमी (in/on/at/among)वायुदेवत्येवायुदेवत्ययोःवायुदेवत्येषु
सम्बोधनम् (O!)हे वायुदेवत्य !हे वायुदेवत्ये !हे वायुदेवत्यानि !