संस्कृत शब्दरूप - वारटकीय (Samskrit Shabdroop - वारटकीय)

वारटकीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वारटकीयम्

वारटकीये

वारटकीयानि

द्वितीया

वारटकीयम्

वारटकीये

वारटकीयानि

तृतीया

वारटकीयेन

वारटकीयाभ्याम्

वारटकीयैः

चतुर्थी

वारटकीयाय

वारटकीयाभ्याम्

वारटकीयेभ्यः

पञ्चमी

वारटकीयात् / वारटकीयाद्

वारटकीयाभ्याम्

वारटकीयेभ्यः

षष्ठी

वारटकीयस्य

वारटकीययोः

वारटकीयानाम्

सप्तमी

वारटकीये

वारटकीययोः

वारटकीयेषु

सम्बोधनम्

हे वारटकीय !

हे वारटकीये !

हे वारटकीयानि !