Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वारटकीय (Samskrit Shabdroop - वारटकीय)

वारटकीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावारटकीयम्वारटकीयेवारटकीयानि
द्वितीया (to)वारटकीयम्वारटकीयेवारटकीयानि
तृतीया (by/with/through)वारटकीयेनवारटकीयाभ्याम्वारटकीयैः
चतुर्थी (to/for)वारटकीयायवारटकीयाभ्याम्वारटकीयेभ्यः
पञ्चमी (from)वारटकीयात् / वारटकीयाद्वारटकीयाभ्याम्वारटकीयेभ्यः
षष्ठी (of/'s)वारटकीयस्यवारटकीययोःवारटकीयानाम्
सप्तमी (in/on/at/among)वारटकीयेवारटकीययोःवारटकीयेषु
सम्बोधनम् (O!)हे वारटकीय !हे वारटकीये !हे वारटकीयानि !