संस्कृत शब्दरूप - वायुत्व (Samskrit Shabdroop - वायुत्व)

वायुत्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वायुत्वम्

वायुत्वे

वायुत्वानि

द्वितीया

वायुत्वम्

वायुत्वे

वायुत्वानि

तृतीया

वायुत्वेन

वायुत्वाभ्याम्

वायुत्वैः

चतुर्थी

वायुत्वाय

वायुत्वाभ्याम्

वायुत्वेभ्यः

पञ्चमी

वायुत्वात् / वायुत्वाद्

वायुत्वाभ्याम्

वायुत्वेभ्यः

षष्ठी

वायुत्वस्य

वायुत्वयोः

वायुत्वानाम्

सप्तमी

वायुत्वे

वायुत्वयोः

वायुत्वेषु

सम्बोधनम्

हे वायुत्व !

हे वायुत्वे !

हे वायुत्वानि !