Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वायुत्व (Samskrit Shabdroop - वायुत्व)

वायुत्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावायुत्वम्वायुत्वेवायुत्वानि
द्वितीया (to)वायुत्वम्वायुत्वेवायुत्वानि
तृतीया (by/with/through)वायुत्वेनवायुत्वाभ्याम्वायुत्वैः
चतुर्थी (to/for)वायुत्वायवायुत्वाभ्याम्वायुत्वेभ्यः
पञ्चमी (from)वायुत्वात् / वायुत्वाद्वायुत्वाभ्याम्वायुत्वेभ्यः
षष्ठी (of/'s)वायुत्वस्यवायुत्वयोःवायुत्वानाम्
सप्तमी (in/on/at/among)वायुत्वेवायुत्वयोःवायुत्वेषु
सम्बोधनम् (O!)हे वायुत्व !हे वायुत्वे !हे वायुत्वानि !