संस्कृत शब्दरूप - वायसविद्यिक (Samskrit Shabdroop - वायसविद्यिक)

वायसविद्यिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वायसविद्यिकम्

वायसविद्यिके

वायसविद्यिकानि

द्वितीया

वायसविद्यिकम्

वायसविद्यिके

वायसविद्यिकानि

तृतीया

वायसविद्यिकेन

वायसविद्यिकाभ्याम्

वायसविद्यिकैः

चतुर्थी

वायसविद्यिकाय

वायसविद्यिकाभ्याम्

वायसविद्यिकेभ्यः

पञ्चमी

वायसविद्यिकात् / वायसविद्यिकाद्

वायसविद्यिकाभ्याम्

वायसविद्यिकेभ्यः

षष्ठी

वायसविद्यिकस्य

वायसविद्यिकयोः

वायसविद्यिकानाम्

सप्तमी

वायसविद्यिके

वायसविद्यिकयोः

वायसविद्यिकेषु

सम्बोधनम्

हे वायसविद्यिक !

हे वायसविद्यिके !

हे वायसविद्यिकानि !