Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वायसविद्यिक (Samskrit Shabdroop - वायसविद्यिक)

वायसविद्यिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावायसविद्यिकम्वायसविद्यिकेवायसविद्यिकानि
द्वितीया (to)वायसविद्यिकम्वायसविद्यिकेवायसविद्यिकानि
तृतीया (by/with/through)वायसविद्यिकेनवायसविद्यिकाभ्याम्वायसविद्यिकैः
चतुर्थी (to/for)वायसविद्यिकायवायसविद्यिकाभ्याम्वायसविद्यिकेभ्यः
पञ्चमी (from)वायसविद्यिकात् / वायसविद्यिकाद्वायसविद्यिकाभ्याम्वायसविद्यिकेभ्यः
षष्ठी (of/'s)वायसविद्यिकस्यवायसविद्यिकयोःवायसविद्यिकानाम्
सप्तमी (in/on/at/among)वायसविद्यिकेवायसविद्यिकयोःवायसविद्यिकेषु
सम्बोधनम् (O!)हे वायसविद्यिक !हे वायसविद्यिके !हे वायसविद्यिकानि !