संस्कृत शब्दरूप - वायुदत्तेय (Samskrit Shabdroop - वायुदत्तेय)

वायुदत्तेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वायुदत्तेयम्

वायुदत्तेये

वायुदत्तेयानि

द्वितीया

वायुदत्तेयम्

वायुदत्तेये

वायुदत्तेयानि

तृतीया

वायुदत्तेयेन

वायुदत्तेयाभ्याम्

वायुदत्तेयैः

चतुर्थी

वायुदत्तेयाय

वायुदत्तेयाभ्याम्

वायुदत्तेयेभ्यः

पञ्चमी

वायुदत्तेयात् / वायुदत्तेयाद्

वायुदत्तेयाभ्याम्

वायुदत्तेयेभ्यः

षष्ठी

वायुदत्तेयस्य

वायुदत्तेययोः

वायुदत्तेयानाम्

सप्तमी

वायुदत्तेये

वायुदत्तेययोः

वायुदत्तेयेषु

सम्बोधनम्

हे वायुदत्तेय !

हे वायुदत्तेये !

हे वायुदत्तेयानि !