Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वायुदत्तेय (Samskrit Shabdroop - वायुदत्तेय)

वायुदत्तेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावायुदत्तेयम्वायुदत्तेयेवायुदत्तेयानि
द्वितीया (to)वायुदत्तेयम्वायुदत्तेयेवायुदत्तेयानि
तृतीया (by/with/through)वायुदत्तेयेनवायुदत्तेयाभ्याम्वायुदत्तेयैः
चतुर्थी (to/for)वायुदत्तेयायवायुदत्तेयाभ्याम्वायुदत्तेयेभ्यः
पञ्चमी (from)वायुदत्तेयात् / वायुदत्तेयाद्वायुदत्तेयाभ्याम्वायुदत्तेयेभ्यः
षष्ठी (of/'s)वायुदत्तेयस्यवायुदत्तेययोःवायुदत्तेयानाम्
सप्तमी (in/on/at/among)वायुदत्तेयेवायुदत्तेययोःवायुदत्तेयेषु
सम्बोधनम् (O!)हे वायुदत्तेय !हे वायुदत्तेये !हे वायुदत्तेयानि !