संस्कृत शब्दरूप - वायुदत्तेय (Samskrit Shabdroop - वायुदत्तेय)
वायुदत्तेय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वायुदत्तेयम् | वायुदत्तेये | वायुदत्तेयानि |
द्वितीया (to) | वायुदत्तेयम् | वायुदत्तेये | वायुदत्तेयानि |
तृतीया (by/with/through) | वायुदत्तेयेन | वायुदत्तेयाभ्याम् | वायुदत्तेयैः |
चतुर्थी (to/for) | वायुदत्तेयाय | वायुदत्तेयाभ्याम् | वायुदत्तेयेभ्यः |
पञ्चमी (from) | वायुदत्तेयात् / वायुदत्तेयाद् | वायुदत्तेयाभ्याम् | वायुदत्तेयेभ्यः |
षष्ठी (of/'s) | वायुदत्तेयस्य | वायुदत्तेययोः | वायुदत्तेयानाम् |
सप्तमी (in/on/at/among) | वायुदत्तेये | वायुदत्तेययोः | वायुदत्तेयेषु |
सम्बोधनम् (O!) | हे वायुदत्तेय ! | हे वायुदत्तेये ! | हे वायुदत्तेयानि ! |