संस्कृत शब्दरूप - वायव्य (Samskrit Shabdroop - वायव्य)
वायव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वायव्यम् | वायव्ये | वायव्यानि |
द्वितीया (to) | वायव्यम् | वायव्ये | वायव्यानि |
तृतीया (by/with/through) | वायव्येन | वायव्याभ्याम् | वायव्यैः |
चतुर्थी (to/for) | वायव्याय | वायव्याभ्याम् | वायव्येभ्यः |
पञ्चमी (from) | वायव्यात् / वायव्याद् | वायव्याभ्याम् | वायव्येभ्यः |
षष्ठी (of/'s) | वायव्यस्य | वायव्ययोः | वायव्यानाम् |
सप्तमी (in/on/at/among) | वायव्ये | वायव्ययोः | वायव्येषु |
सम्बोधनम् (O!) | हे वायव्य ! | हे वायव्ये ! | हे वायव्यानि ! |