Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वायव्य (Samskrit Shabdroop - वायव्य)

वायव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावायव्यम्वायव्येवायव्यानि
द्वितीया (to)वायव्यम्वायव्येवायव्यानि
तृतीया (by/with/through)वायव्येनवायव्याभ्याम्वायव्यैः
चतुर्थी (to/for)वायव्यायवायव्याभ्याम्वायव्येभ्यः
पञ्चमी (from)वायव्यात् / वायव्याद्वायव्याभ्याम्वायव्येभ्यः
षष्ठी (of/'s)वायव्यस्यवायव्ययोःवायव्यानाम्
सप्तमी (in/on/at/among)वायव्येवायव्ययोःवायव्येषु
सम्बोधनम् (O!)हे वायव्य !हे वायव्ये !हे वायव्यानि !