संस्कृत शब्दरूप - वायव्य (Samskrit Shabdroop - वायव्य)

वायव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वायव्यम्

वायव्ये

वायव्यानि

द्वितीया

वायव्यम्

वायव्ये

वायव्यानि

तृतीया

वायव्येन

वायव्याभ्याम्

वायव्यैः

चतुर्थी

वायव्याय

वायव्याभ्याम्

वायव्येभ्यः

पञ्चमी

वायव्यात् / वायव्याद्

वायव्याभ्याम्

वायव्येभ्यः

षष्ठी

वायव्यस्य

वायव्ययोः

वायव्यानाम्

सप्तमी

वायव्ये

वायव्ययोः

वायव्येषु

सम्बोधनम्

हे वायव्य !

हे वायव्ये !

हे वायव्यानि !