संस्कृत शब्दरूप - वायक (Samskrit Shabdroop - वायक)

वायक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वायकम्

वायके

वायकानि

द्वितीया

वायकम्

वायके

वायकानि

तृतीया

वायकेन

वायकाभ्याम्

वायकैः

चतुर्थी

वायकाय

वायकाभ्याम्

वायकेभ्यः

पञ्चमी

वायकात् / वायकाद्

वायकाभ्याम्

वायकेभ्यः

षष्ठी

वायकस्य

वायकयोः

वायकानाम्

सप्तमी

वायके

वायकयोः

वायकेषु

सम्बोधनम्

हे वायक !

हे वायके !

हे वायकानि !