Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वायक (Samskrit Shabdroop - वायक)

वायक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावायकम्वायकेवायकानि
द्वितीया (to)वायकम्वायकेवायकानि
तृतीया (by/with/through)वायकेनवायकाभ्याम्वायकैः
चतुर्थी (to/for)वायकायवायकाभ्याम्वायकेभ्यः
पञ्चमी (from)वायकात् / वायकाद्वायकाभ्याम्वायकेभ्यः
षष्ठी (of/'s)वायकस्यवायकयोःवायकानाम्
सप्तमी (in/on/at/among)वायकेवायकयोःवायकेषु
सम्बोधनम् (O!)हे वायक !हे वायके !हे वायकानि !