संस्कृत शब्दरूप - वायस (Samskrit Shabdroop - वायस)

वायस

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वायसम्

वायसे

वायसानि

द्वितीया

वायसम्

वायसे

वायसानि

तृतीया

वायसेन

वायसाभ्याम्

वायसैः

चतुर्थी

वायसाय

वायसाभ्याम्

वायसेभ्यः

पञ्चमी

वायसात् / वायसाद्

वायसाभ्याम्

वायसेभ्यः

षष्ठी

वायसस्य

वायसयोः

वायसानाम्

सप्तमी

वायसे

वायसयोः

वायसेषु

सम्बोधनम्

हे वायस !

हे वायसे !

हे वायसानि !