Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वायस (Samskrit Shabdroop - वायस)

वायस

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावायसम्वायसेवायसानि
द्वितीया (to)वायसम्वायसेवायसानि
तृतीया (by/with/through)वायसेनवायसाभ्याम्वायसैः
चतुर्थी (to/for)वायसायवायसाभ्याम्वायसेभ्यः
पञ्चमी (from)वायसात् / वायसाद्वायसाभ्याम्वायसेभ्यः
षष्ठी (of/'s)वायसस्यवायसयोःवायसानाम्
सप्तमी (in/on/at/among)वायसेवायसयोःवायसेषु
सम्बोधनम् (O!)हे वायस !हे वायसे !हे वायसानि !