Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाय (Samskrit Shabdroop - वाय)

वाय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावायम्वायेवायानि
द्वितीया (to)वायम्वायेवायानि
तृतीया (by/with/through)वायेनवायाभ्याम्वायैः
चतुर्थी (to/for)वायायवायाभ्याम्वायेभ्यः
पञ्चमी (from)वायात् / वायाद्वायाभ्याम्वायेभ्यः
षष्ठी (of/'s)वायस्यवाययोःवायानाम्
सप्तमी (in/on/at/among)वायेवाययोःवायेषु
सम्बोधनम् (O!)हे वाय !हे वाये !हे वायानि !