संस्कृत शब्दरूप - वाय (Samskrit Shabdroop - वाय)

वाय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वायम्

वाये

वायानि

द्वितीया

वायम्

वाये

वायानि

तृतीया

वायेन

वायाभ्याम्

वायैः

चतुर्थी

वायाय

वायाभ्याम्

वायेभ्यः

पञ्चमी

वायात् / वायाद्

वायाभ्याम्

वायेभ्यः

षष्ठी

वायस्य

वाययोः

वायानाम्

सप्तमी

वाये

वाययोः

वायेषु

सम्बोधनम्

हे वाय !

हे वाये !

हे वायानि !