संस्कृत शब्दरूप - वामन (Samskrit Shabdroop - वामन)

वामन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वामनम्

वामने

वामनानि

द्वितीया

वामनम्

वामने

वामनानि

तृतीया

वामनेन

वामनाभ्याम्

वामनैः

चतुर्थी

वामनाय

वामनाभ्याम्

वामनेभ्यः

पञ्चमी

वामनात् / वामनाद्

वामनाभ्याम्

वामनेभ्यः

षष्ठी

वामनस्य

वामनयोः

वामनानाम्

सप्तमी

वामने

वामनयोः

वामनेषु

सम्बोधनम्

हे वामन !

हे वामने !

हे वामनानि !