Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वामन (Samskrit Shabdroop - वामन)

वामन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावामनम्वामनेवामनानि
द्वितीया (to)वामनम्वामनेवामनानि
तृतीया (by/with/through)वामनेनवामनाभ्याम्वामनैः
चतुर्थी (to/for)वामनायवामनाभ्याम्वामनेभ्यः
पञ्चमी (from)वामनात् / वामनाद्वामनाभ्याम्वामनेभ्यः
षष्ठी (of/'s)वामनस्यवामनयोःवामनानाम्
सप्तमी (in/on/at/among)वामनेवामनयोःवामनेषु
सम्बोधनम् (O!)हे वामन !हे वामने !हे वामनानि !