संस्कृत शब्दरूप - वाक्य (Samskrit Shabdroop - वाक्य)

वाक्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाक्यम्

वाक्ये

वाक्यानि

द्वितीया

वाक्यम्

वाक्ये

वाक्यानि

तृतीया

वाक्येन

वाक्याभ्याम्

वाक्यैः

चतुर्थी

वाक्याय

वाक्याभ्याम्

वाक्येभ्यः

पञ्चमी

वाक्यात् / वाक्याद्

वाक्याभ्याम्

वाक्येभ्यः

षष्ठी

वाक्यस्य

वाक्ययोः

वाक्यानाम्

सप्तमी

वाक्ये

वाक्ययोः

वाक्येषु

सम्बोधनम्

हे वाक्य !

हे वाक्ये !

हे वाक्यानि !