Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाक्य (Samskrit Shabdroop - वाक्य)

वाक्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाक्यम्वाक्येवाक्यानि
द्वितीया (to)वाक्यम्वाक्येवाक्यानि
तृतीया (by/with/through)वाक्येनवाक्याभ्याम्वाक्यैः
चतुर्थी (to/for)वाक्यायवाक्याभ्याम्वाक्येभ्यः
पञ्चमी (from)वाक्यात् / वाक्याद्वाक्याभ्याम्वाक्येभ्यः
षष्ठी (of/'s)वाक्यस्यवाक्ययोःवाक्यानाम्
सप्तमी (in/on/at/among)वाक्येवाक्ययोःवाक्येषु
सम्बोधनम् (O!)हे वाक्य !हे वाक्ये !हे वाक्यानि !