संस्कृत शब्दरूप - वात्सोद्धरण (Samskrit Shabdroop - वात्सोद्धरण)

वात्सोद्धरण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वात्सोद्धरणम्

वात्सोद्धरणे

वात्सोद्धरणानि

द्वितीया

वात्सोद्धरणम्

वात्सोद्धरणे

वात्सोद्धरणानि

तृतीया

वात्सोद्धरणेन

वात्सोद्धरणाभ्याम्

वात्सोद्धरणैः

चतुर्थी

वात्सोद्धरणाय

वात्सोद्धरणाभ्याम्

वात्सोद्धरणेभ्यः

पञ्चमी

वात्सोद्धरणात् / वात्सोद्धरणाद्

वात्सोद्धरणाभ्याम्

वात्सोद्धरणेभ्यः

षष्ठी

वात्सोद्धरणस्य

वात्सोद्धरणयोः

वात्सोद्धरणानाम्

सप्तमी

वात्सोद्धरणे

वात्सोद्धरणयोः

वात्सोद्धरणेषु

सम्बोधनम्

हे वात्सोद्धरण !

हे वात्सोद्धरणे !

हे वात्सोद्धरणानि !