संस्कृत शब्दरूप - वात्सल्य (Samskrit Shabdroop - वात्सल्य)

वात्सल्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वात्सल्यम्

वात्सल्ये

वात्सल्यानि

द्वितीया

वात्सल्यम्

वात्सल्ये

वात्सल्यानि

तृतीया

वात्सल्येन

वात्सल्याभ्याम्

वात्सल्यैः

चतुर्थी

वात्सल्याय

वात्सल्याभ्याम्

वात्सल्येभ्यः

पञ्चमी

वात्सल्यात् / वात्सल्याद्

वात्सल्याभ्याम्

वात्सल्येभ्यः

षष्ठी

वात्सल्यस्य

वात्सल्ययोः

वात्सल्यानाम्

सप्तमी

वात्सल्ये

वात्सल्ययोः

वात्सल्येषु

सम्बोधनम्

हे वात्सल्य !

हे वात्सल्ये !

हे वात्सल्यानि !