Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वात्सल्य (Samskrit Shabdroop - वात्सल्य)

वात्सल्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावात्सल्यम्वात्सल्येवात्सल्यानि
द्वितीया (to)वात्सल्यम्वात्सल्येवात्सल्यानि
तृतीया (by/with/through)वात्सल्येनवात्सल्याभ्याम्वात्सल्यैः
चतुर्थी (to/for)वात्सल्यायवात्सल्याभ्याम्वात्सल्येभ्यः
पञ्चमी (from)वात्सल्यात् / वात्सल्याद्वात्सल्याभ्याम्वात्सल्येभ्यः
षष्ठी (of/'s)वात्सल्यस्यवात्सल्ययोःवात्सल्यानाम्
सप्तमी (in/on/at/among)वात्सल्येवात्सल्ययोःवात्सल्येषु
सम्बोधनम् (O!)हे वात्सल्य !हे वात्सल्ये !हे वात्सल्यानि !