संस्कृत शब्दरूप - वाद (Samskrit Shabdroop - वाद)

वाद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वादम्

वादे

वादानि

द्वितीया

वादम्

वादे

वादानि

तृतीया

वादेन

वादाभ्याम्

वादैः

चतुर्थी

वादाय

वादाभ्याम्

वादेभ्यः

पञ्चमी

वादात् / वादाद्

वादाभ्याम्

वादेभ्यः

षष्ठी

वादस्य

वादाभ्याम्

वादानाम्

सप्तमी

वादे

वादाभ्याम्

वादेषु

सम्बोधनम्

हे वाद !

हे वादे !

हे वादानि !