Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाद (Samskrit Shabdroop - वाद)

वाद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावादम्वादेवादानि
द्वितीया (to)वादम्वादेवादानि
तृतीया (by/with/through)वादेनवादाभ्याम्वादैः
चतुर्थी (to/for)वादायवादाभ्याम्वादेभ्यः
पञ्चमी (from)वादात् / वादाद्वादाभ्याम्वादेभ्यः
षष्ठी (of/'s)वादस्यवादाभ्याम्वादानाम्
सप्तमी (in/on/at/among)वादेवादाभ्याम्वादेषु
सम्बोधनम् (O!)हे वाद !हे वादे !हे वादानि !