संस्कृत शब्दरूप - वात्स (Samskrit Shabdroop - वात्स)

वात्स

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वात्सम्

वात्से

वात्सानि

द्वितीया

वात्सम्

वात्से

वात्सानि

तृतीया

वात्सेन

वात्साभ्याम्

वात्सैः

चतुर्थी

वात्साय

वात्साभ्याम्

वात्सेभ्यः

पञ्चमी

वात्सात् / वात्साद्

वात्साभ्याम्

वात्सेभ्यः

षष्ठी

वात्सस्य

वात्सयोः

वात्सानाम्

सप्तमी

वात्से

वात्सयोः

वात्सेषु

सम्बोधनम्

हे वात्स !

हे वात्से !

हे वात्सानि !