संस्कृत शब्दरूप - वातित (Samskrit Shabdroop - वातित)

वातित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वातितम्

वातिते

वातितानि

द्वितीया

वातितम्

वातिते

वातितानि

तृतीया

वातितेन

वातिताभ्याम्

वातितैः

चतुर्थी

वातिताय

वातिताभ्याम्

वातितेभ्यः

पञ्चमी

वातितात् / वातिताद्

वातिताभ्याम्

वातितेभ्यः

षष्ठी

वातितस्य

वातिताभ्याम्

वातितानाम्

सप्तमी

वातिते

वातिताभ्याम्

वातितेषु

सम्बोधनम्

हे वातित !

हे वातिते !

हे वातितानि !