Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वातित (Samskrit Shabdroop - वातित)

वातित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावातितम्वातितेवातितानि
द्वितीया (to)वातितम्वातितेवातितानि
तृतीया (by/with/through)वातितेनवातिताभ्याम्वातितैः
चतुर्थी (to/for)वातितायवातिताभ्याम्वातितेभ्यः
पञ्चमी (from)वातितात् / वातिताद्वातिताभ्याम्वातितेभ्यः
षष्ठी (of/'s)वातितस्यवातिताभ्याम्वातितानाम्
सप्तमी (in/on/at/among)वातितेवातिताभ्याम्वातितेषु
सम्बोधनम् (O!)हे वातित !हे वातिते !हे वातितानि !