पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वातित (Samskrit Shabdroop - वातित)

वातित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावातितम्वातितेवातितानि
द्वितीयावातितम्वातितेवातितानि
तृतीयावातितेनवातिताभ्याम्वातितैः
चतुर्थीवातितायवातिताभ्याम्वातितेभ्यः
पञ्चमीवातितात् / वातिताद्वातिताभ्याम्वातितेभ्यः
षष्ठीवातितस्यवातिताभ्याम्वातितानाम्
सप्तमीवातितेवातिताभ्याम्वातितेषु
सम्बोधनम्हे वातित !हे वातिते !हे वातितानि !