Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वातावरण (Samskrit Shabdroop - वातावरण)

वातावरण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावातावरणम्वातावरणेवातावरणानि
द्वितीया (to)वातावरणम्वातावरणेवातावरणानि
तृतीया (by/with/through)वातावरणेनवातावरणाभ्याम्वातावरणैः
चतुर्थी (to/for)वातावरणायवातावरणाभ्याम्वातावरणेभ्यः
पञ्चमी (from)वातावरणात् / वातावरणाद्वातावरणाभ्याम्वातावरणेभ्यः
षष्ठी (of/'s)वातावरणस्यवातावरणयोःवातावरणानाम्
सप्तमी (in/on/at/among)वातावरणेवातावरणयोःवातावरणेषु
सम्बोधनम् (O!)हे वातावरण !हे वातावरणे !हे वातावरणानि !