संस्कृत शब्दरूप - वाठ्य (Samskrit Shabdroop - वाठ्य)

वाठ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाठ्यम्

वाठ्ये

वाठ्यानि

द्वितीया

वाठ्यम्

वाठ्ये

वाठ्यानि

तृतीया

वाठ्येन

वाठ्याभ्याम्

वाठ्यैः

चतुर्थी

वाठ्याय

वाठ्याभ्याम्

वाठ्येभ्यः

पञ्चमी

वाठ्यात् / वाठ्याद्

वाठ्याभ्याम्

वाठ्येभ्यः

षष्ठी

वाठ्यस्य

वाठ्ययोः

वाठ्यानाम्

सप्तमी

वाठ्ये

वाठ्ययोः

वाठ्येषु

सम्बोधनम्

हे वाठ्य !

हे वाठ्ये !

हे वाठ्यानि !