Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाठ्य (Samskrit Shabdroop - वाठ्य)

वाठ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाठ्यम्वाठ्येवाठ्यानि
द्वितीया (to)वाठ्यम्वाठ्येवाठ्यानि
तृतीया (by/with/through)वाठ्येनवाठ्याभ्याम्वाठ्यैः
चतुर्थी (to/for)वाठ्यायवाठ्याभ्याम्वाठ्येभ्यः
पञ्चमी (from)वाठ्यात् / वाठ्याद्वाठ्याभ्याम्वाठ्येभ्यः
षष्ठी (of/'s)वाठ्यस्यवाठ्ययोःवाठ्यानाम्
सप्तमी (in/on/at/among)वाठ्येवाठ्ययोःवाठ्येषु
सम्बोधनम् (O!)हे वाठ्य !हे वाठ्ये !हे वाठ्यानि !