संस्कृत शब्दरूप - वाडबेय (Samskrit Shabdroop - वाडबेय)

वाडबेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडबेयम्

वाडबेये

वाडबेयानि

द्वितीया

वाडबेयम्

वाडबेये

वाडबेयानि

तृतीया

वाडबेयेन

वाडबेयाभ्याम्

वाडबेयैः

चतुर्थी

वाडबेयाय

वाडबेयाभ्याम्

वाडबेयेभ्यः

पञ्चमी

वाडबेयात् / वाडबेयाद्

वाडबेयाभ्याम्

वाडबेयेभ्यः

षष्ठी

वाडबेयस्य

वाडबेययोः

वाडबेयानाम्

सप्तमी

वाडबेये

वाडबेययोः

वाडबेयेषु

सम्बोधनम्

हे वाडबेय !

हे वाडबेये !

हे वाडबेयानि !