Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाडबेय (Samskrit Shabdroop - वाडबेय)

वाडबेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाडबेयम्वाडबेयेवाडबेयानि
द्वितीया (to)वाडबेयम्वाडबेयेवाडबेयानि
तृतीया (by/with/through)वाडबेयेनवाडबेयाभ्याम्वाडबेयैः
चतुर्थी (to/for)वाडबेयायवाडबेयाभ्याम्वाडबेयेभ्यः
पञ्चमी (from)वाडबेयात् / वाडबेयाद्वाडबेयाभ्याम्वाडबेयेभ्यः
षष्ठी (of/'s)वाडबेयस्यवाडबेययोःवाडबेयानाम्
सप्तमी (in/on/at/among)वाडबेयेवाडबेययोःवाडबेयेषु
सम्बोधनम् (O!)हे वाडबेय !हे वाडबेये !हे वाडबेयानि !