पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वाठक (Samskrit Shabdroop - वाठक)

वाठक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाठकम्वाठकेवाठकानि
द्वितीयावाठकम्वाठकेवाठकानि
तृतीयावाठकेनवाठकाभ्याम्वाठकैः
चतुर्थीवाठकायवाठकाभ्याम्वाठकेभ्यः
पञ्चमीवाठकात् / वाठकाद्वाठकाभ्याम्वाठकेभ्यः
षष्ठीवाठकस्यवाठकयोःवाठकानाम्
सप्तमीवाठकेवाठकयोःवाठकेषु
सम्बोधनम्हे वाठक !हे वाठके !हे वाठकानि !