संस्कृत शब्दरूप - वाठक (Samskrit Shabdroop - वाठक)

वाठक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाठकम्

वाठके

वाठकानि

द्वितीया

वाठकम्

वाठके

वाठकानि

तृतीया

वाठकेन

वाठकाभ्याम्

वाठकैः

चतुर्थी

वाठकाय

वाठकाभ्याम्

वाठकेभ्यः

पञ्चमी

वाठकात् / वाठकाद्

वाठकाभ्याम्

वाठकेभ्यः

षष्ठी

वाठकस्य

वाठकयोः

वाठकानाम्

सप्तमी

वाठके

वाठकयोः

वाठकेषु

सम्बोधनम्

हे वाठक !

हे वाठके !

हे वाठकानि !