Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाठक (Samskrit Shabdroop - वाठक)

वाठक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाठकम्वाठकेवाठकानि
द्वितीया (to)वाठकम्वाठकेवाठकानि
तृतीया (by/with/through)वाठकेनवाठकाभ्याम्वाठकैः
चतुर्थी (to/for)वाठकायवाठकाभ्याम्वाठकेभ्यः
पञ्चमी (from)वाठकात् / वाठकाद्वाठकाभ्याम्वाठकेभ्यः
षष्ठी (of/'s)वाठकस्यवाठकयोःवाठकानाम्
सप्तमी (in/on/at/among)वाठकेवाठकयोःवाठकेषु
सम्बोधनम् (O!)हे वाठक !हे वाठके !हे वाठकानि !