Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाटर (Samskrit Shabdroop - वाटर)

वाटर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाटरम्वाटरेवाटराणि
द्वितीया (to)वाटरम्वाटरेवाटराणि
तृतीया (by/with/through)वाटरेणवाटराभ्याम्वाटरैः
चतुर्थी (to/for)वाटरायवाटराभ्याम्वाटरेभ्यः
पञ्चमी (from)वाटरात् / वाटराद्वाटराभ्याम्वाटरेभ्यः
षष्ठी (of/'s)वाटरस्यवाटरयोःवाटराणाम्
सप्तमी (in/on/at/among)वाटरेवाटरयोःवाटरेषु
सम्बोधनम् (O!)हे वाटर !हे वाटरे !हे वाटराणि !