संस्कृत शब्दरूप - वातयितव्य (Samskrit Shabdroop - वातयितव्य)
वातयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वातयितव्यम् | वातयितव्ये | वातयितव्यानि |
द्वितीया (to) | वातयितव्यम् | वातयितव्ये | वातयितव्यानि |
तृतीया (by/with/through) | वातयितव्येन | वातयितव्याभ्याम् | वातयितव्यैः |
चतुर्थी (to/for) | वातयितव्याय | वातयितव्याभ्याम् | वातयितव्येभ्यः |
पञ्चमी (from) | वातयितव्यात् / वातयितव्याद् | वातयितव्याभ्याम् | वातयितव्येभ्यः |
षष्ठी (of/'s) | वातयितव्यस्य | वातयितव्ययोः | वातयितव्यानाम् |
सप्तमी (in/on/at/among) | वातयितव्ये | वातयितव्ययोः | वातयितव्येषु |
सम्बोधनम् (O!) | हे वातयितव्य ! | हे वातयितव्ये ! | हे वातयितव्यानि ! |