संस्कृत शब्दरूप - वातयितव्य (Samskrit Shabdroop - वातयितव्य)

वातयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वातयितव्यम्

वातयितव्ये

वातयितव्यानि

द्वितीया

वातयितव्यम्

वातयितव्ये

वातयितव्यानि

तृतीया

वातयितव्येन

वातयितव्याभ्याम्

वातयितव्यैः

चतुर्थी

वातयितव्याय

वातयितव्याभ्याम्

वातयितव्येभ्यः

पञ्चमी

वातयितव्यात् / वातयितव्याद्

वातयितव्याभ्याम्

वातयितव्येभ्यः

षष्ठी

वातयितव्यस्य

वातयितव्ययोः

वातयितव्यानाम्

सप्तमी

वातयितव्ये

वातयितव्ययोः

वातयितव्येषु

सम्बोधनम्

हे वातयितव्य !

हे वातयितव्ये !

हे वातयितव्यानि !