Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वातयितव्य (Samskrit Shabdroop - वातयितव्य)

वातयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावातयितव्यम्वातयितव्येवातयितव्यानि
द्वितीया (to)वातयितव्यम्वातयितव्येवातयितव्यानि
तृतीया (by/with/through)वातयितव्येनवातयितव्याभ्याम्वातयितव्यैः
चतुर्थी (to/for)वातयितव्यायवातयितव्याभ्याम्वातयितव्येभ्यः
पञ्चमी (from)वातयितव्यात् / वातयितव्याद्वातयितव्याभ्याम्वातयितव्येभ्यः
षष्ठी (of/'s)वातयितव्यस्यवातयितव्ययोःवातयितव्यानाम्
सप्तमी (in/on/at/among)वातयितव्येवातयितव्ययोःवातयितव्येषु
सम्बोधनम् (O!)हे वातयितव्य !हे वातयितव्ये !हे वातयितव्यानि !