संस्कृत शब्दरूप - वातयमान (Samskrit Shabdroop - वातयमान)

वातयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वातयमानम्

वातयमाने

वातयमानानि

द्वितीया

वातयमानम्

वातयमाने

हे वातयमानानि !

तृतीया

वातयमानेन

वातयमानाभ्याम्

वातयमानैः

चतुर्थी

वातयमानाय

वातयमानाभ्याम्

वातयमानेभ्यः

पञ्चमी

वातयमानात् / वातयमानाद्

वातयमानाभ्याम्

वातयमानेभ्यः

षष्ठी

वातयमानस्य

वातयमानयोः

वातयमानानाम्

सप्तमी

वातयमाने

वातयमानयोः

वातयमानेषु

सम्बोधनम्

हे वातयमान !

हे वातयमाने !

हे वातयमानानि !