संस्कृत शब्दरूप - वातव्य (Samskrit Shabdroop - वातव्य)

वातव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वातव्यम्

वातव्ये

वातव्यानि

द्वितीया

वातव्यम्

वातव्ये

वातव्यानि

तृतीया

वातव्येन

वातव्याभ्याम्

वातव्यैः

चतुर्थी

वातव्याय

वातव्याभ्याम्

वातव्येभ्यः

पञ्चमी

वातव्यात् / वातव्याद्

वातव्याभ्याम्

वातव्येभ्यः

षष्ठी

वातव्यस्य

वातव्ययोः

वातव्यानाम्

सप्तमी

वातव्ये

वातव्ययोः

वातव्येषु

सम्बोधनम्

हे वातव्य !

हे वातव्ये !

हे वातव्यानि !