Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वातव्य (Samskrit Shabdroop - वातव्य)

वातव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावातव्यम्वातव्येवातव्यानि
द्वितीया (to)वातव्यम्वातव्येवातव्यानि
तृतीया (by/with/through)वातव्येनवातव्याभ्याम्वातव्यैः
चतुर्थी (to/for)वातव्यायवातव्याभ्याम्वातव्येभ्यः
पञ्चमी (from)वातव्यात् / वातव्याद्वातव्याभ्याम्वातव्येभ्यः
षष्ठी (of/'s)वातव्यस्यवातव्ययोःवातव्यानाम्
सप्तमी (in/on/at/among)वातव्येवातव्ययोःवातव्येषु
सम्बोधनम् (O!)हे वातव्य !हे वातव्ये !हे वातव्यानि !