संस्कृत शब्दरूप - वातव्य (Samskrit Shabdroop - वातव्य)
वातव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वातव्यम् | वातव्ये | वातव्यानि |
द्वितीया (to) | वातव्यम् | वातव्ये | वातव्यानि |
तृतीया (by/with/through) | वातव्येन | वातव्याभ्याम् | वातव्यैः |
चतुर्थी (to/for) | वातव्याय | वातव्याभ्याम् | वातव्येभ्यः |
पञ्चमी (from) | वातव्यात् / वातव्याद् | वातव्याभ्याम् | वातव्येभ्यः |
षष्ठी (of/'s) | वातव्यस्य | वातव्ययोः | वातव्यानाम् |
सप्तमी (in/on/at/among) | वातव्ये | वातव्ययोः | वातव्येषु |
सम्बोधनम् (O!) | हे वातव्य ! | हे वातव्ये ! | हे वातव्यानि ! |