Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाटनीय (Samskrit Shabdroop - वाटनीय)

वाटनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाटनीयम्वाटनीयेवाटनीयानि
द्वितीया (to)वाटनीयम्वाटनीयेवाटनीयानि
तृतीया (by/with/through)वाटनीयेनवाटनीयाभ्याम्वाटनीयैः
चतुर्थी (to/for)वाटनीयायवाटनीयाभ्याम्वाटनीयेभ्यः
पञ्चमी (from)वाटनीयात् / वाटनीयाद्वाटनीयाभ्याम्वाटनीयेभ्यः
षष्ठी (of/'s)वाटनीयस्यवाटनीययोःवाटनीयानाम्
सप्तमी (in/on/at/among)वाटनीयेवाटनीययोःवाटनीयेषु
सम्बोधनम् (O!)हे वाटनीय !हे वाटनीये !हे वाटनीयानि !