संस्कृत शब्दरूप - वाटनीय (Samskrit Shabdroop - वाटनीय)
वाटनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाटनीयम् | वाटनीये | वाटनीयानि |
द्वितीया (to) | वाटनीयम् | वाटनीये | वाटनीयानि |
तृतीया (by/with/through) | वाटनीयेन | वाटनीयाभ्याम् | वाटनीयैः |
चतुर्थी (to/for) | वाटनीयाय | वाटनीयाभ्याम् | वाटनीयेभ्यः |
पञ्चमी (from) | वाटनीयात् / वाटनीयाद् | वाटनीयाभ्याम् | वाटनीयेभ्यः |
षष्ठी (of/'s) | वाटनीयस्य | वाटनीययोः | वाटनीयानाम् |
सप्तमी (in/on/at/among) | वाटनीये | वाटनीययोः | वाटनीयेषु |
सम्बोधनम् (O!) | हे वाटनीय ! | हे वाटनीये ! | हे वाटनीयानि ! |