संस्कृत शब्दरूप - वातागरीय (Samskrit Shabdroop - वातागरीय)

वातागरीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वातागरीयम्

वातागरीये

वातागरीयाणि

द्वितीया

वातागरीयम्

वातागरीये

वातागरीयाणि

तृतीया

वातागरीयेण

वातागरीयाभ्याम्

वातागरीयैः

चतुर्थी

वातागरीयाय

वातागरीयाभ्याम्

वातागरीयेभ्यः

पञ्चमी

वातागरीयात् / वातागरीयाद्

वातागरीयाभ्याम्

वातागरीयेभ्यः

षष्ठी

वातागरीयस्य

वातागरीययोः

वातागरीयाणाम्

सप्तमी

वातागरीये

वातागरीययोः

वातागरीयेषु

सम्बोधनम्

हे वातागरीय !

हे वातागरीये !

हे वातागरीयाणि !