संस्कृत शब्दरूप - वातागरीय (Samskrit Shabdroop - वातागरीय)
वातागरीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वातागरीयम् | वातागरीये | वातागरीयाणि |
द्वितीया (to) | वातागरीयम् | वातागरीये | वातागरीयाणि |
तृतीया (by/with/through) | वातागरीयेण | वातागरीयाभ्याम् | वातागरीयैः |
चतुर्थी (to/for) | वातागरीयाय | वातागरीयाभ्याम् | वातागरीयेभ्यः |
पञ्चमी (from) | वातागरीयात् / वातागरीयाद् | वातागरीयाभ्याम् | वातागरीयेभ्यः |
षष्ठी (of/'s) | वातागरीयस्य | वातागरीययोः | वातागरीयाणाम् |
सप्तमी (in/on/at/among) | वातागरीये | वातागरीययोः | वातागरीयेषु |
सम्बोधनम् (O!) | हे वातागरीय ! | हे वातागरीये ! | हे वातागरीयाणि ! |