Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वातागरीय (Samskrit Shabdroop - वातागरीय)

वातागरीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावातागरीयम्वातागरीयेवातागरीयाणि
द्वितीया (to)वातागरीयम्वातागरीयेवातागरीयाणि
तृतीया (by/with/through)वातागरीयेणवातागरीयाभ्याम्वातागरीयैः
चतुर्थी (to/for)वातागरीयायवातागरीयाभ्याम्वातागरीयेभ्यः
पञ्चमी (from)वातागरीयात् / वातागरीयाद्वातागरीयाभ्याम्वातागरीयेभ्यः
षष्ठी (of/'s)वातागरीयस्यवातागरीययोःवातागरीयाणाम्
सप्तमी (in/on/at/among)वातागरीयेवातागरीययोःवातागरीयेषु
सम्बोधनम् (O!)हे वातागरीय !हे वातागरीये !हे वातागरीयाणि !